"ऋग्वेदः सूक्तं ४.२३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

११:३५, २३ जुलै २००५ इत्यस्य संस्करणं

कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः | पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय || को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य | कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः || कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद | का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे || कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः | देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत || कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष | कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ||

किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम | शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः || दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका | रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे || रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति | रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः || रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि | रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः || रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः | रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२३&oldid=6611" इत्यस्माद् प्रतिप्राप्तम्