"ऋग्वेदः सूक्तं ४.२२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
यन न इन्द्रो जुजुषे यच च वष्टि तन नो महान करति शुष्म्य आ चित |
यन न इन्द्रो जुजुषे यच च वष्टि तन नो महान करति शुष्म्य आ चित
बरह्म सतोमम मघवा सोमम उक्था यो अश्मानं शवसा बिभ्रद एति ॥
बरह्म सतोमम मघवा सोमम उक्था यो अश्मानं शवसा बिभ्रद एति ॥
वर्षा वर्षन्धिं चतुरश्रिम अस्यन्न उग्रो बाहुभ्यां नर्तमः शचीवान |
वर्षा वर्षन्धिं चतुरश्रिम अस्यन्न उग्रो बाहुभ्यां नर्तमः शचीवान
शरिये परुष्णीम उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥
शरिये परुष्णीम उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥
यो देवो देवतमो जायमानो महो वाजेभिर महद्भिश च शुष्मैः |
यो देवो देवतमो जायमानो महो वाजेभिर महद्भिश च शुष्मैः
दधानो वज्रम बाह्वोर उशन्तं दयाम अमेन रेजयत पर भूम ॥
दधानो वज्रम बाह्वोर उशन्तं दयाम अमेन रेजयत पर भूम ॥
विश्वा रोधांसि परवतश च पूर्वीर दयौर रष्वाज जनिमन रेजत कषाः |
विश्वा रोधांसि परवतश च पूर्वीर दयौर रष्वाज जनिमन रेजत कषाः
आ मातरा भरति शुष्म्य आ गोर नर्वत परिज्मन नोनुवन्त वाताः ॥
आ मातरा भरति शुष्म्य आ गोर नर्वत परिज्मन नोनुवन्त वाताः ॥
ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या |
ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या
यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः ॥
यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः ॥


ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः |
ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः
अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त ॥
अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त ॥
अत्राह ते हरिवस ता उ देवीर अवोभिर इन्द्र सतवन्त सवसारः |
अत्राह ते हरिवस ता उ देवीर अवोभिर इन्द्र सतवन्त सवसारः
यत सीम अनु पर मुचो बद्बधाना दीर्घाम अनु परसितिं सयन्दयध्यै ॥
यत सीम अनु पर मुचो बद्बधाना दीर्घाम अनु परसितिं सयन्दयध्यै ॥
पिपीळे अंशुर मद्यो न सिन्धुर आ तवा शमी शशमानस्य शक्तिः |
पिपीळे अंशुर मद्यो न सिन्धुर आ तवा शमी शशमानस्य शक्तिः
अस्मद्र्यक छुशुचानस्य यम्या आशुर न रश्मिं तुव्योजसं गोः ॥
अस्मद्र्यक छुशुचानस्य यम्या आशुर न रश्मिं तुव्योजसं गोः ॥
अस्मे वर्षिष्ठा कर्णुहि जयेष्ठा नर्म्णानि सत्रा सहुरे सहांसि |
अस्मे वर्षिष्ठा कर्णुहि जयेष्ठा नर्म्णानि सत्रा सहुरे सहांसि
अस्मभ्यं वर्त्रा सुहनानि रन्धि जहि वधर वनुषो मर्त्यस्य ॥
अस्मभ्यं वर्त्रा सुहनानि रन्धि जहि वधर वनुषो मर्त्यस्य ॥
अस्माकम इत सु शर्णुहि तवम इन्द्रास्मभ्यं चित्रां उप माहि वाजान |
अस्माकम इत सु शर्णुहि तवम इन्द्रास्मभ्यं चित्रां उप माहि वाजान
अस्मभ्यं विश्वा इषणः पुरंधीर अस्माकं सु मघवन बोधि गोदाः ॥
अस्मभ्यं विश्वा इषणः पुरंधीर अस्माकं सु मघवन बोधि गोदाः ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥



२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

यन न इन्द्रो जुजुषे यच च वष्टि तन नो महान करति शुष्म्य आ चित । बरह्म सतोमम मघवा सोमम उक्था यो अश्मानं शवसा बिभ्रद एति ॥ वर्षा वर्षन्धिं चतुरश्रिम अस्यन्न उग्रो बाहुभ्यां नर्तमः शचीवान । शरिये परुष्णीम उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥ यो देवो देवतमो जायमानो महो वाजेभिर महद्भिश च शुष्मैः । दधानो वज्रम बाह्वोर उशन्तं दयाम अमेन रेजयत पर भूम ॥ विश्वा रोधांसि परवतश च पूर्वीर दयौर रष्वाज जनिमन रेजत कषाः । आ मातरा भरति शुष्म्य आ गोर नर्वत परिज्मन नोनुवन्त वाताः ॥ ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या । यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः ॥

ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः । अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त ॥ अत्राह ते हरिवस ता उ देवीर अवोभिर इन्द्र सतवन्त सवसारः । यत सीम अनु पर मुचो बद्बधाना दीर्घाम अनु परसितिं सयन्दयध्यै ॥ पिपीळे अंशुर मद्यो न सिन्धुर आ तवा शमी शशमानस्य शक्तिः । अस्मद्र्यक छुशुचानस्य यम्या आशुर न रश्मिं तुव्योजसं गोः ॥ अस्मे वर्षिष्ठा कर्णुहि जयेष्ठा नर्म्णानि सत्रा सहुरे सहांसि । अस्मभ्यं वर्त्रा सुहनानि रन्धि जहि वधर वनुषो मर्त्यस्य ॥ अस्माकम इत सु शर्णुहि तवम इन्द्रास्मभ्यं चित्रां उप माहि वाजान । अस्मभ्यं विश्वा इषणः पुरंधीर अस्माकं सु मघवन बोधि गोदाः ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२२&oldid=6604" इत्यस्माद् प्रतिप्राप्तम्