"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः ।
एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥
महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये ॥
अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः ।
अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः ।
अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः ॥
अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र ।
सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन ॥
सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः ।
दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥
दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम ॥
अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः
अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः
अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून ॥
अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥५॥
त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम्

अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥
तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम
प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः ।
अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून ॥
धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥७॥
पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः ।
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् ।
धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः ॥
परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥
पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून ।
वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।
परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या ॥
व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥
वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ ।
प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।
वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व ॥
यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥
पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि ।
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः ॥
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:२५, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१९


एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥
अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः ।
अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥
अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः ।
अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥५॥
त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् ।
अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥
प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः ।
धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥७॥
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् ।
परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥
वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।
व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥
प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।
यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१९&oldid=6581" इत्यस्माद् प्रतिप्राप्तम्