"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१२, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१८


अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । 
अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः ॥ 
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि । 
बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै ॥ 
परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि । 
तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ 
किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः । 
नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः ॥ 

अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम । 
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः ॥ 
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः । 
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति ॥ 
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । 
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून ॥ 
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार । 
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ॥ 

ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान । 
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन ॥ 
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम । 
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम ॥ 
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः । 
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ॥ 

कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम । 
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य ॥ 
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम । 
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१८&oldid=6571" इत्यस्माद् प्रतिप्राप्तम्