"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे |
अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे |
अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः ||
अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि |
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि |
बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै ||
बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै
परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि |
परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि |
तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य ||
तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य
किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः |
किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः |
नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः ||
नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः


अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम |
अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम |
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः ||
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः |
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः |
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति ||
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः |
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः |
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून ||
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार |
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार |
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ||
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत


ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान |
ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान |
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन ||
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम |
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम |
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम ||
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः |
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः |
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ||
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व


कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम |
कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम |
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य ||
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम |
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम |
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार





१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे | अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः ॥ नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि | बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै ॥ परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि | तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य ॥ किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः | नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः ॥

अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम | अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः ॥ एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः | एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति ॥ किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः | ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून ॥ ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार | ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ॥

ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान | अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन ॥ गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम | अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम ॥ उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः | अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ॥

कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम | कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य ॥ अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम | अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१८&oldid=6568" इत्यस्माद् प्रतिप्राप्तम्