"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः २८: पङ्क्तिः २८:
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम |
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम |
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||


*[[ऋग्वेद:]]

२०:५९, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

अयम पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे | अतश चिद आ जनिषीष्ट परव्र्द्धो मा मातरम अमुया पत्तवे कः || नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि | बहूनि मे अक्र्ता कर्त्वानि युध्यै तवेन सं तवेन पर्छै || परायतीम मातरम अन्व अचष्ट न नानु गान्य अनु नू गमानि | तवष्टुर गर्हे अपिबत सोमम इन्द्रः शतधन्यं चम्वोः सुतस्य || किं स रधक कर्णवद यं सहस्रम मासो जभार शरदश च पूर्वीः | नही नव अस्य परतिमानम अस्त्य अन्तर जातेषूत ये जनित्वाः ||

अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम | अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः || एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः | एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति || किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः | ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून || ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार | ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ||

ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान | अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन || गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम | अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम || उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः | अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ||

कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम | कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य || अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम | अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१८&oldid=6566" इत्यस्माद् प्रतिप्राप्तम्