"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः ।
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः ।
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥
पङ्क्तिः ४७: पङ्क्तिः ५१:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१७


तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः । 
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥ 
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः । 
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ॥ 
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः । 
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ॥ 
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत । 
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ॥ 
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः । 
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ॥ 

सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः । 
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ॥ 
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः । 
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥ 
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम । 
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ 
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः । 
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥ 
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः । 
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥ 

सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः । 
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥ 
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान । 
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥ 
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम । 
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥ 
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम । 
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥ 

असिक्न्यां यजमानो न होता ॥ 
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः । 
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥ 
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम । 
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥ 
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः । 
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥ 
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति । 
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥ 

एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा । 
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥ 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१७&oldid=6561" इत्यस्माद् प्रतिप्राप्तम्