"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः |
तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः |
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ||
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः |
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः |
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ||
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः |
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः |
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ||
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत |
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत |
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ||
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः |
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः |
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ||
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः


सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः |
सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः |
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ||
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः |
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः |
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ||
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम |
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम |
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ||
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः |
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः |
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ||
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः |
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः |
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ||
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात


सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः |
सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः |
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ||
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान |
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान |
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ||
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम |
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम |
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ||
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम |
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम |
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ||
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ


असिक्न्यां यजमानो न होता ||
असिक्न्यां यजमानो न होता
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः |
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ||
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम |
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम |
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ||
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः |
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः |
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ||
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति |
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति |
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ||
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः


एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा |
एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा |
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ||
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः





१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः | तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥ तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः | रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ॥ भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः | वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ॥ सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत | य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ॥ य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः | सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ॥

सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः | सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ॥ तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः | तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥ सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम | हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः | अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥ अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः | यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥

सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः | एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥ कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान | यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥ कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम | विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥ अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम | आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥

असिक्न्यां यजमानो न होता ॥ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः | जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥ तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम | सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥ सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः | वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥ सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति | अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥

एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा | तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१७&oldid=6559" इत्यस्माद् प्रतिप्राप्तम्