"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः |
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ॥
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ॥
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै |
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ॥
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ॥
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात |
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ॥
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ॥
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः |
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ॥
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ॥
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा |
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ॥
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ॥
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः |
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ॥
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ॥
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः |
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ॥
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ॥
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते |
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥


अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम |
अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ॥
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ॥
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः |
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ॥
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ॥
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः |
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ॥
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ॥
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा |
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ॥
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ॥
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः |
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥


सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः |
सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ॥
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ॥
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः |
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ॥
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ॥
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि |
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ॥
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ॥
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम |
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ॥
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ॥


भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ |
भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ |
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ॥
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ॥
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम |
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ॥
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः । तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ॥ अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै । शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ॥ कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात । दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ॥ सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः । अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ॥

ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा । अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ॥ विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः । अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ॥ अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः । परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ॥ अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते । स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥

अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम । ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ॥ आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः । सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ॥ यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः । रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ॥ कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा । सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ॥ तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः । पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥

सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः । मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ॥ इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः । शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ॥ तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि । यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ॥ तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम । घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ॥

भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ । तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥ एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ । दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ॥ एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम । नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१६&oldid=6551" इत्यस्माद् प्रतिप्राप्तम्