"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः |
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः |
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ||
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै |
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै |
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ||
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात |
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात |
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ||
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः |
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः |
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ||
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा |
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा |
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ||
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः |
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः |
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ||
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः |
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः |
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ||
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते |
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते |
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ||
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः


अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम |
अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम |
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ||
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः |
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः |
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ||
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः |
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः |
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ||
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा |
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा |
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ||
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः |
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः |
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ||
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः


सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः |
सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः |
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ||
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः |
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः |
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ||
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि |
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि |
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ||
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम |
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम |
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ||
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः


भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ |
भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ |
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ||
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ |
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ |
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ||
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम |
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम |
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ||
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः | तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ॥ अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै | शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ॥ कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात | दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ॥ सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः | अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ॥

ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा | अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ॥ विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः | अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ॥ अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः | परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ॥ अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते | स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥

अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम | ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ॥ आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः | सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ॥ यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः | रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ॥ कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा | सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ॥ तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः | पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥

सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः | मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ॥ इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः | शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ॥ तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि | यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ॥ तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम | घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ॥

भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ | तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥ एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ | दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ॥ एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम | नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१६&oldid=6550" इत्यस्माद् प्रतिप्राप्तम्