"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१०:२०, २३ जुलै २००५ इत्यस्य संस्करणं

आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः | तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः || अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै | शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म || कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात | दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः || सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः | अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ||

ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा | अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव || विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः | अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः || अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः | परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो || अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते | स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ||

अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम | ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त || आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः | सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी || यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः | रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात || कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा | सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके || तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः | पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ||

सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः | मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत || इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः | शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः || तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि | यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः || तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम | घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ||

भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ | तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः || एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ | दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः || एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम | नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१६&oldid=6549" इत्यस्माद् प्रतिप्राप्तम्