"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१२, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१५


अग्निर होता नो अध्वरे वाजी सन परि णीयते । 
देवो देवेषु यज्ञियः ॥ 
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव । 
आ देवेषु परयो दधत ॥ 
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत । 
दधद रत्नानि दाशुषे ॥ 
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते । 
दयुमां अमित्रदम्भनः ॥ 
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः । 
तिग्मजम्भस्य मीळ्हुषः ॥ 

तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम । 
मर्म्र्ज्यन्ते दिवे-दिवे ॥ 
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः । 
अछा न हूत उद अरम ॥ 
उत तया यजता हरी कुमारात साहदेव्यात । 
परयता सद्य आ ददे ॥ 
एष वां देवाव अश्विना कुमारः साहदेव्यः । 
दीर्घायुर अस्तु सोमकः ॥ 
तं युवं देवाव अश्विना कुमारं साहदेव्यम । 
दीर्घायुषं कर्णोतन ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=6545" इत्यस्माद् प्रतिप्राप्तम्