"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्निर होता नो अध्वरे वाजी सन परि णीयते |
अग्निर होता नो अध्वरे वाजी सन परि णीयते
देवो देवेषु यज्ञियः ॥
देवो देवेषु यज्ञियः ॥
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव |
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव
आ देवेषु परयो दधत ॥
आ देवेषु परयो दधत ॥
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत |
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत
दधद रत्नानि दाशुषे ॥
दधद रत्नानि दाशुषे ॥
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते |
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते
दयुमां अमित्रदम्भनः ॥
दयुमां अमित्रदम्भनः ॥
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः |
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः
तिग्मजम्भस्य मीळ्हुषः ॥
तिग्मजम्भस्य मीळ्हुषः ॥


तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम |
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम
मर्म्र्ज्यन्ते दिवे-दिवे ॥
मर्म्र्ज्यन्ते दिवे-दिवे ॥
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः |
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः
अछा न हूत उद अरम ॥
अछा न हूत उद अरम ॥
उत तया यजता हरी कुमारात साहदेव्यात |
उत तया यजता हरी कुमारात साहदेव्यात
परयता सद्य आ ददे ॥
परयता सद्य आ ददे ॥
एष वां देवाव अश्विना कुमारः साहदेव्यः |
एष वां देवाव अश्विना कुमारः साहदेव्यः
दीर्घायुर अस्तु सोमकः ॥
दीर्घायुर अस्तु सोमकः ॥
तं युवं देवाव अश्विना कुमारं साहदेव्यम |
तं युवं देवाव अश्विना कुमारं साहदेव्यम
दीर्घायुषं कर्णोतन ॥
दीर्घायुषं कर्णोतन ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्निर होता नो अध्वरे वाजी सन परि णीयते । देवो देवेषु यज्ञियः ॥ परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव । आ देवेषु परयो दधत ॥ परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत । दधद रत्नानि दाशुषे ॥ अयं यः सर्ञ्जये पुरो दैववाते समिध्यते । दयुमां अमित्रदम्भनः ॥ अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः ॥

तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम । मर्म्र्ज्यन्ते दिवे-दिवे ॥ बोधद यन मा हरिभ्यां कुमारः साहदेव्यः । अछा न हूत उद अरम ॥ उत तया यजता हरी कुमारात साहदेव्यात । परयता सद्य आ ददे ॥ एष वां देवाव अश्विना कुमारः साहदेव्यः । दीर्घायुर अस्तु सोमकः ॥ तं युवं देवाव अश्विना कुमारं साहदेव्यम । दीर्घायुषं कर्णोतन ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=6543" इत्यस्माद् प्रतिप्राप्तम्