"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन |
यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन |
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ||
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान
इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन |
इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन |
स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान ||
स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान
अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः |
अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः |
दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ||
दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान


यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः |
यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः |
कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने ||
कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने
महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम |
महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम |
मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः ||
मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः |
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः |
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन | स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ॥ इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन | स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान ॥ अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः | दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ॥

यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः | कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने ॥ महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम | मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः ॥ यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः | एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१२&oldid=6525" इत्यस्माद् प्रतिप्राप्तम्