"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
rv cause bug
(भेदः नास्ति)

१०:१८, २३ जुलै २००५ इत्यस्य संस्करणं

यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन | स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान || इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन | स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान || अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः | दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ||

यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः | कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने || महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम | मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः || यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः | एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१२&oldid=6524" इत्यस्माद् प्रतिप्राप्तम्