"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम ।
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम ।
रध्यामा त ओहैः ॥
रध्यामा त ओहैः ॥
पङ्क्तिः १६: पङ्क्तिः २०:
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे ।
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
</pre>
</div>

१०:१०, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१०


अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम । 
रध्यामा त ओहैः ॥ 
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः । 
रथीर रतस्य बर्हतो बभूथ ॥ 
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः । 
अग्ने विश्वेभिः सुमना अनीकैः ॥ 
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम । 
पर ते दिवो न सतनयन्ति शुष्माः ॥ 

तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः । 
शरिये रुक्मो न रोचत उपाके ॥ 
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम । 
तत ते रुक्मो न रोचत सवधावः ॥ 
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात । 
इत्था यजमानाद रतावः ॥ 
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे । 
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6510" इत्यस्माद् प्रतिप्राप्तम्