"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१०:१०, २३ जुलै २००५ इत्यस्य संस्करणं

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम | रध्यामा त ओहैः || अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः | रथीर रतस्य बर्हतो बभूथ || एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः | अग्ने विश्वेभिः सुमना अनीकैः || आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम | पर ते दिवो न सतनयन्ति शुष्माः ||

तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः | शरिये रुक्मो न रोचत उपाके || घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम | तत ते रुक्मो न रोचत सवधावः || कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात | इत्था यजमानाद रतावः || शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे | सा नो नाभिः सदने सस्मिन्न ऊधन ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6507" इत्यस्माद् प्रतिप्राप्तम्