"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम
इयेथ बर्हिर आसदम ॥
इयेथ बर्हिर आसदम ॥
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः
दूतो विश्वेषाम भुवत ॥
दूतो विश्वेषाम भुवत ॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु
उत पोता नि षीदति ॥
उत पोता नि षीदति ॥
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत गना अग्निर अध्वर उतो गर्हपतिर दमे
उत बरह्मा नि षीदति ॥
उत बरह्मा नि षीदति ॥


वेषि हय अध्वरीयताम उपवक्ता जनानाम |
वेषि हय अध्वरीयताम उपवक्ता जनानाम
हव्या च मानुषाणाम ॥
हव्या च मानुषाणाम ॥
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम
हव्यम मर्तस्य वोळ्हवे ॥
हव्यम मर्तस्य वोळ्हवे ॥
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः
अस्माकं शर्णुधी हवम ॥
अस्माकं शर्णुधी हवम ॥
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः
येन रक्षसि दाशुषः ॥
येन रक्षसि दाशुषः ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम । इयेथ बर्हिर आसदम ॥ स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः । दूतो विश्वेषाम भुवत ॥ स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति ॥ उत गना अग्निर अध्वर उतो गर्हपतिर दमे । उत बरह्मा नि षीदति ॥

वेषि हय अध्वरीयताम उपवक्ता जनानाम । हव्या च मानुषाणाम ॥ वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम । हव्यम मर्तस्य वोळ्हवे ॥ अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः । अस्माकं शर्णुधी हवम ॥ परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः । येन रक्षसि दाशुषः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6501" इत्यस्माद् प्रतिप्राप्तम्