"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१२, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.७


अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः । 
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥ 
अग्ने कदा त आनुषग भुवद देवस्य चेतनम । 
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ॥ 
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः । 
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ॥ 
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि । 
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥ 
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे । 
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ 

तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम । 
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥ 
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः । 
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥ 
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान । 
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥ 
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम । 
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥ 
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः । 
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥ 
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः । 
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=6487" इत्यस्माद् प्रतिप्राप्तम्