"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः |
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः |
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ||
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे
अग्ने कदा त आनुषग भुवद देवस्य चेतनम |
अग्ने कदा त आनुषग भुवद देवस्य चेतनम |
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ||
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः |
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः |
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ||
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि |
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि |
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ||
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे |
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे |
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ||
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः


तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम |
तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम |
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ||
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः |
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः |
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ||
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान |
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान |
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ||
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम |
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम |
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ||
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः |
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः |
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ||
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः |
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः |
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः | यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥ अग्ने कदा त आनुषग भुवद देवस्य चेतनम | अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ॥ रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः | विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ॥ आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि | आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥ तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे | रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ॥

तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम | चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥ ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः | महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥ वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान | दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥ कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम | यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥ सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः | वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥ तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः | वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=6484" इत्यस्माद् प्रतिप्राप्तम्