"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१२, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५


वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः । 
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ॥ 
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान । 
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ॥ 
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान । 
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥ 
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः । 
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ॥ 
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः । 
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ॥ 
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म । 
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ॥ 
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः । 
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ॥ 

परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति । 
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥ 
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः । 
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥ 
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः । 
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥ 
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम । 
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥ 
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान । 
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥ 

का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम । 
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥ 
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः । 
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥ 
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच । 
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५&oldid=6469" इत्यस्माद् प्रतिप्राप्तम्