"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः |
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ॥
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ॥
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान |
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ॥
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ॥
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान |
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः |
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ॥
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ॥
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः |
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ॥
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ॥
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म |
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ॥
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ॥
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः |
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ॥
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ॥


परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति |
परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः |
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः |
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम |
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान |
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥


का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम |
का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः |
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच |
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः । अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ॥ मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान । पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ॥ साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान । पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥ पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः । पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ॥ अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः । पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ॥ इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म । बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ॥ तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः । ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ॥

परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति । यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥ इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः । रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥ अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः । मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥ रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम । तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥ किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान । गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥

का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम । कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥ अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः । अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥ अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच । रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५&oldid=6467" इत्यस्माद् प्रतिप्राप्तम्