"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann । : replace
(लघु) Yann regex ३ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|३}}

<div class="verse">
<pre>
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥
पङ्क्तिः ३१: पङ्क्तिः ३५:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:०९, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.३३


पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । 
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥ 
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः । 
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥ 
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म । 
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥ 
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः । 
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥ 

रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः । 
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥ 
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम । 
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ॥ 
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत । 
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥ 
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि । 
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥ 

ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन । 
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥ 
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन । 
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ 
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः । 
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥ 
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम । 
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥ 
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । 
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥



*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३३&oldid=6193" इत्यस्माद् प्रतिप्राप्तम्