"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अस्तीदमधिमन्थनमस्ति परजननं कर्तम
अस्तीदमधिमन्थनमस्ति प्रजननं कृतम्
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥१॥
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥२॥
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान ।
उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ॥
अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥३॥
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि ।
इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥४॥
मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम्

यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥५॥
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम
यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥
चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥६॥
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा ।
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥७॥
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु
देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥८॥
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ ।
कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥
अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥९॥
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ ।
अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥१०॥

तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः ।
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥११॥
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते
अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥१२॥
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥१३॥
अग्ने सवध्वरा कर्णु देवान देवयते यज ॥
प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम ।
न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥१४॥
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते
अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।

द्युम्नवद्ब्रह्म कुशिकास एरिर एकको दमे अग्निं समीधिरे ॥१५॥
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत
ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम् ॥१६॥
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः ।
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह ।
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

१४:३२, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.२९


अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् ।
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥१॥
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥२॥
उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥३॥
इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥४॥
मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् ।
यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥५॥
यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥६॥
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥७॥
सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥८॥
कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥९॥
अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥१०॥
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥११॥
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥१२॥
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥१३॥
प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥१४॥
अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
द्युम्नवद्ब्रह्म कुशिकास एरिर एकको दमे अग्निं समीधिरे ॥१५॥
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम् ॥१६॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२९&oldid=6155" इत्यस्माद् प्रतिप्राप्तम्