"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ३ : regexp
(लघु) Yann ३ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|३}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:०६, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.२९


अस्तीदमधिमन्थनमस्ति परजननं कर्तम । 
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥ 
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । 
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ 
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान । 
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ॥ 
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि । 
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥ 

मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम । 
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥ 
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा । 
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥ 
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । 
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥ 
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ । 
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥ 
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ । 
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥ 

अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः । 
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥ 
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते । 
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥ 
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । 
अग्ने सवध्वरा कर्णु देवान देवयते यज ॥ 
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम । 
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥ 

पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि । 
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ॥ 
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः । 
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ॥ 
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह । 
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२९&oldid=6154" इत्यस्माद् प्रतिप्राप्तम्