"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १: पङ्क्तिः १:
अस्तीदमधिमन्थनमस्ति परजननं कर्तम |
अस्तीदमधिमन्थनमस्ति परजननं कर्तम
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु |
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान |
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ॥
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ॥
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि |
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥


मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम |
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा |
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः |
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ |
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ |
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥


अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः |
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते |
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः |
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः
अग्ने सवध्वरा कर्णु देवान देवयते यज ॥
अग्ने सवध्वरा कर्णु देवान देवयते यज ॥
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम |
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥


पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि |
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ॥
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ॥
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः |
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ॥
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ॥
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह |
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥



१९:५१, २३ जनवरी २००६ इत्यस्य संस्करणं

अस्तीदमधिमन्थनमस्ति परजननं कर्तम । एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥ अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान । अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट ॥ इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि । जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥

मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम । यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ॥ यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा । चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन ॥ जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥ सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ । देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः ॥ कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ । अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ॥

अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः । तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥ तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते । मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥ सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । अग्ने सवध्वरा कर्णु देवान देवयते यज ॥ अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम । दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥

पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि । न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ॥ अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः । दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे ॥ यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह । धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२९&oldid=6152" इत्यस्माद् प्रतिप्राप्तम्