"ऋग्वेदः सूक्तं ३.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann । : replace
(लघु) Yann regex ३ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|३}}

<div class="verse">
<pre>
अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः ।
अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः ।
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
पङ्क्तिः ९: पङ्क्तिः १३:
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम ।
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम ।
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥
</pre>
</div>

१०:०८, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.२०


अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः । 
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ 
अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः । 
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ॥ 
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम । 
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ॥ 
अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा । 
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ॥ 
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम । 
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२०&oldid=6080" इत्यस्माद् प्रतिप्राप्तम्