"ऋग्वेदः सूक्तं ३.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः |
अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः |
अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ॥
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ॥
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम |
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ॥
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ॥
अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा |
अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ॥
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ॥
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम |
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥

१९:५१, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः । सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ॥ अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम । याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ॥ अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा । स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ॥ ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम । अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२०&oldid=6079" इत्यस्माद् प्रतिप्राप्तम्