"ऋग्वेदः सूक्तं ३.१८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१९:४५, १० अक्टोबर् २००४ इत्यस्य संस्करणं

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः | पुरुद्रुहो हि कषितयो जनानां परति परतीचीर्दहतादरातीः || तपो शवग्ने अन्तरानमित्रान तपा शंसमररुषः परस्य | तपो वसो चिकितानो अचित्तान वि ते तिष्ठन्तामजरा अयासः || इध्मेनाग्न इछमानो घर्तेन जुहोमि हव्यं तरसे बलाय | यावदीशे बरह्मणा वन्दमान इमां धियं शतसेयाय देवीम || उच्छोचिषा सहसस पुत्र सतुतो बर्हद वयः शशमानेषु धेहि | रेवदग्ने विश्वामित्रेषु शं योर्मर्म्र्ज्मा ते तन्वं भूरि कर्त्वः || कर्धि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत समिद्धः | सतोतुर्दुरोणे सुभगस्य रेवत सर्प्रा करस्ना दधिषे वपूंषि ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१८&oldid=6060" इत्यस्माद् प्रतिप्राप्तम्