"ऋग्वेदः सूक्तं ३.१६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१९:४४, १० अक्टोबर् २००४ इत्यस्य संस्करणं

अयमग्निः सुवीर्यस्येशे महः सौभगस्य | राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम || इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः | अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः || स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य | तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः || चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः | आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम || मा नो अग्ने.अमतये मावीरतायै रीरधः | मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि || शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे | संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१६&oldid=6044" इत्यस्माद् प्रतिप्राप्तम्