"ऋग्वेदः सूक्तं ३.१३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१९:४१, १० अक्टोबर् २००४ इत्यस्य संस्करणं

पर वो देवायाग्नये बर्हिष्ठमर्चास्मै | गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत || रतावा यस्य रोदसी दक्षं सचन्त ऊतयः | हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे || स यन्ता विप्र एषां स यज्ञानामथा हि षः | अग्निं तं वो दुवस्यत दाता यो वनिता मघम || स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा | यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा || दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः | रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम || उत नो बरह्मन्नविष उक्थेषु देवहूतमः | शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः || नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु | दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१३&oldid=6020" इत्यस्माद् प्रतिप्राप्तम्