"ऋग्वेदः सूक्तं ३.११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम |
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम |
वह्निं देवाक्र्ण्वत ||
वह्निं देवाक्र्ण्वत ||

अदाभ्यः पुरेता विशामग्निर्मानुषीणाम |
अदाभ्यः पुरेता विशामग्निर्मानुषीणाम |
तूर्णी रथः सदा नवः ||
तूर्णी रथः सदा नवः ||
पङ्क्तिः १७: पङ्क्तिः १८:
अग्ने विश्वानि वार्या वाजेषु सनिषामहे |
अग्ने विश्वानि वार्या वाजेषु सनिषामहे |
तवे देवास एरिरे ||
तवे देवास एरिरे ||



*[[ऋग्वेद:]]

१९:५६, १० अक्टोबर् २००४ इत्यस्य संस्करणं

अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः | स वेद यज्ञमानुषक || स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः | अग्निर्धिया सं रण्वति || अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः | अर्थं हयस्य तरणि || अग्निं सूनुं सनश्रुतं सहसो जातवेदसम | वह्निं देवाक्र्ण्वत ||

अदाभ्यः पुरेता विशामग्निर्मानुषीणाम | तूर्णी रथः सदा नवः || साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः | अग्निस्तुविश्रवस्तमः || अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः | कषयं पावकशोचिषः || परि विश्वानि सुधिताग्नेरश्याम मन्मभिः | विप्रासो जातवेदसः || अग्ने विश्वानि वार्या वाजेषु सनिषामहे | तवे देवास एरिरे ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.११&oldid=6003" इत्यस्माद् प्रतिप्राप्तम्