"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ३ : regexp
(लघु) Yann ३ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|३}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:०३, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.१०


तवामग्ने मनीषिणः सम्राजं चर्षणीनाम । 
देवं मर्तास इन्धते समध्वरे ॥ 
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते । 
गोपा रतस्य दीदिहि सवे दमे ॥ 
स घा यस्ते ददाशति समिधा जातवेदसे । 
सो अग्ने धत्तेसुवीर्यं स पुष्यति ॥ 
स केतुरध्वराणामग्निर्देवेभिरा गमत । 
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥ 

पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत । 
विपां जयोतींषि बिभ्रते न वेधसे ॥ 
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । 
महे वाजायद्रविणाय दर्शतः ॥ 
अग्ने यजिष्ठो अध्वरे देवान देवयते यज । 
होता मन्द्रो विराजस्यति सरिधः ॥ 
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम । 
भवा सतोत्र्भ्योन्तमः सवस्तये ॥ 
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते । 
हव्यवाहममर्त्यं सहोव्र्धम ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१०&oldid=5999" इत्यस्माद् प्रतिप्राप्तम्