"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १: पङ्क्तिः १:
तवामग्ने मनीषिणः सम्राजं चर्षणीनाम |
तवामग्ने मनीषिणः सम्राजं चर्षणीनाम
देवं मर्तास इन्धते समध्वरे ॥
देवं मर्तास इन्धते समध्वरे ॥
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते |
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते
गोपा रतस्य दीदिहि सवे दमे ॥
गोपा रतस्य दीदिहि सवे दमे ॥
स घा यस्ते ददाशति समिधा जातवेदसे |
स घा यस्ते ददाशति समिधा जातवेदसे
सो अग्ने धत्तेसुवीर्यं स पुष्यति ॥
सो अग्ने धत्तेसुवीर्यं स पुष्यति ॥
स केतुरध्वराणामग्निर्देवेभिरा गमत |
स केतुरध्वराणामग्निर्देवेभिरा गमत
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥


पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत |
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत
विपां जयोतींषि बिभ्रते न वेधसे ॥
विपां जयोतींषि बिभ्रते न वेधसे ॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः |
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः
महे वाजायद्रविणाय दर्शतः ॥
महे वाजायद्रविणाय दर्शतः ॥
अग्ने यजिष्ठो अध्वरे देवान देवयते यज |
अग्ने यजिष्ठो अध्वरे देवान देवयते यज
होता मन्द्रो विराजस्यति सरिधः ॥
होता मन्द्रो विराजस्यति सरिधः ॥
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम |
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम
भवा सतोत्र्भ्योन्तमः सवस्तये ॥
भवा सतोत्र्भ्योन्तमः सवस्तये ॥
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते |
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते
हव्यवाहममर्त्यं सहोव्र्धम ॥
हव्यवाहममर्त्यं सहोव्र्धम ॥



१९:५१, २३ जनवरी २००६ इत्यस्य संस्करणं

तवामग्ने मनीषिणः सम्राजं चर्षणीनाम । देवं मर्तास इन्धते समध्वरे ॥ तवां यज्ञेष्व रत्विजमग्ने होतारमीळते । गोपा रतस्य दीदिहि सवे दमे ॥ स घा यस्ते ददाशति समिधा जातवेदसे । सो अग्ने धत्तेसुवीर्यं स पुष्यति ॥ स केतुरध्वराणामग्निर्देवेभिरा गमत । अञ्जानः सप्त होत्र्भिर्हविष्मते ॥

पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत । विपां जयोतींषि बिभ्रते न वेधसे ॥ अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । महे वाजायद्रविणाय दर्शतः ॥ अग्ने यजिष्ठो अध्वरे देवान देवयते यज । होता मन्द्रो विराजस्यति सरिधः ॥ स नः पावक दीदिहि दयुमदस्मे सुवीर्यम । भवा सतोत्र्भ्योन्तमः सवस्तये ॥ तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते । हव्यवाहममर्त्यं सहोव्र्धम ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१०&oldid=5997" इत्यस्माद् प्रतिप्राप्तम्