"ऋग्वेदः सूक्तं ३.८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१९:३७, १० अक्टोबर् २००४ इत्यस्य संस्करणं

अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन | यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे || समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम | आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय || उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि | सुमिती मीयमानो वर्चो धा यज्ञवाहसे || युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः | तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः || जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः | पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम || यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष | ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम || ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः | ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः || आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम | सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम || हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः | उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः || शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम | वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु || वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम | यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.८&oldid=5975" इत्यस्माद् प्रतिप्राप्तम्