"ऋग्वेदः सूक्तं ३.६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ |
वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ |
तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम ||
तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम ||

रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व |
रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व |
अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः ||
अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः ||
पङ्क्तिः २०: पङ्क्तिः २१:
पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये ||
पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये ||
इळामग्ने ... ||
इळामग्ने ... ||

*[[ऋग्वेद:]]

१९:५०, १० अक्टोबर् २००४ इत्यस्य संस्करणं

पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः | दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची || आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो | दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः || दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय | यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः || महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः | आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू || वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ | तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम ||

रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व | अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः || दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः | अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः || उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः | ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः || ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः | पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व || स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः | पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये || इळामग्ने ... ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.६&oldid=5956" इत्यस्माद् प्रतिप्राप्तम्