"ऋग्वेदः सूक्तं ३.४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन |
सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन |
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||

आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे |
आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः ||
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः ||
पङ्क्तिः २१: पङ्क्तिः २२:
आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः |
आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः |
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||


*[[ऋग्वेद:]]

१९:४९, १० अक्टोबर् २००४ इत्यस्य संस्करणं

समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः | आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने || यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः | सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम || पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै | अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान || ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि | दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः || सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन | नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||

आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे | यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः || दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति | रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः || आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः | सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु || तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व | यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः || वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति | सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद || आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः | बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४&oldid=5937" इत्यस्माद् प्रतिप्राप्तम्