"ऋग्वेदः सूक्तं ३.३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम |
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम |
विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः ||
विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः ||

अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया |
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया |
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ||
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ||
पङ्क्तिः १७: पङ्क्तिः १८:
विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः |
विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः |
तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः ||
तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः ||

वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण |
वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण |
जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना ||
जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना ||
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः |
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः |
उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||
उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||


*[[ऋग्वेद:]]

१९:४९, १० अक्टोबर् २००४ इत्यस्य संस्करणं

वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे | अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत || अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः | कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः || केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः | अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके || पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम | आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः || चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम | विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः ||

अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया | रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः || अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः | वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम || विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम | अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे || विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः | तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः ||

वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण | जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना || वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः | उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३&oldid=5928" इत्यस्माद् प्रतिप्राप्तम्