"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ४७: पङ्क्तिः ४७:
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध |
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध |
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||


*[[ऋग्वेद:]]

१९:४८, १० अक्टोबर् २००४ इत्यस्य संस्करणं

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः ||

ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः | सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान || आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान | परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन || नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन | घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान || आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन | अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः ||

एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम | महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः || जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः | तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम || इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः | पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व || इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध | सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१&oldid=5910" इत्यस्माद् प्रतिप्राप्तम्