"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः |
अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः |
तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम ||
तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा |
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा |
तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ||
तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः |
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः |
सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ||
सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम
को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति |
को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति |
भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत ||
भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत
पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि |
पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि |
वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु ||
वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान |
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान |
वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम ||
वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम
इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः |
इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः |
शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ||
शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः
माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे |
माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे |
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ||
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः
युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः |
युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः |
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु ||
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति |
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति |
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम ||
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम
दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य |
दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य |
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ||
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः
पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम |
पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम |
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम ||
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा |
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा |
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ||
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः
सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति |
सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति |
सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा ||
सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा
साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति |
साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति |
तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः ||
तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः
सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः |
सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः |
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत ||
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात |
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात |
सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः ||
सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण |
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण |
कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम ||
कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम
ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः |
ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः |
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ||
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति
दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते |
दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते |
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ||
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति
यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति |
यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति |
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ||
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश
यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे |
यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे |
तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद ||
तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद
यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत |
यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत |
यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः ||
यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः


गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम |
गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम |
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ||
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत |
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत |
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा ||
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम |
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम |
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम ||
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात |
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात |
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय ||
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय


गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ |
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ |
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ||
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता |
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता |
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत ||
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम |
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम |
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः ||
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ||
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात |
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात |
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश ||
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम |
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम |
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात ||
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः |
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः |
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम ||
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम


इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः |
इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः |
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम ||
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि |
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि |
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ||
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि |
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि |
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः ||
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः |
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः |
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम ||
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः |
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः |
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते ||
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम |
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम |
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ||
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी |
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी |
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन ||
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः |
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः |
ततः कषरत्यक्षरं तद विश्वमुप जीवति ||
ततः कषरत्यक्षरं तद विश्वमुप जीवति


शकमयं धूममारादपश्यं विषूवता पर एनावरेण |
शकमयं धूममारादपश्यं विषूवता पर एनावरेण |
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन ||
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम |
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम |
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम ||
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः |
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः |
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति ||
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान |
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान |
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ||
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति |
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति |
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते ||
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत |
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत |
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः ||
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि |
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि |
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः ||
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन |
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
समानमेतदुदकमुच्चैत्यव चाहभिः |
समानमेतदुदकमुच्चैत्यव चाहभिः |
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ||
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम |
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम |
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ||
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि

१८:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः | तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम ॥ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा | तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ॥ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः | सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति | भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत ॥ पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि | वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु ॥ अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान | वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम ॥ इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः | शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥ माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे | सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥ युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः | अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु ॥ तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति | मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम ॥ दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य | आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥ पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम | अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम ॥ पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा | तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥ सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति | सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा ॥ साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति | तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः ॥ सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः | कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत ॥ अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात | सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः ॥ अवः परेण पितरं यो अस्यानुवेद पर एनावरेण | कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम ॥ ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः | इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते | तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥ यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति | इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥ यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे | तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद ॥ यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत | यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः ॥

गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम | वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत | गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा ॥ उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम | शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम ॥ हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात | दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय ॥

गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ | सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥ अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता | सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत ॥ अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम | जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः ॥ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम | स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात | स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश ॥ दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम | उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात ॥ पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः | पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम ॥

इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः | अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम ॥ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि | ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि | यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः ॥ अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः | ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम ॥ रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः | यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते ॥ सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम | अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥ गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी | अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन ॥ तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः | ततः कषरत्यक्षरं तद विश्वमुप जीवति ॥

शकमयं धूममारादपश्यं विषूवता पर एनावरेण | उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन ॥ तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम | विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम ॥ चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान | एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति | त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते ॥ दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत | तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः ॥ यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि | यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः ॥ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन | ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ समानमेतदुदकमुच्चैत्यव चाहभिः | भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥ दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम | अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६४&oldid=5321" इत्यस्माद् प्रतिप्राप्तम्