"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम |
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम |
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः |
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ॥
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ॥
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन |
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ॥
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ॥
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः |
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ॥
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ॥
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत |
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ॥
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ॥
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन |
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ॥
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ॥
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम |
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ॥
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ॥
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत |
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ॥
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ॥
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम |
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ॥
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ॥
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः |
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ॥
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ॥
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः |
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ॥
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ॥
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत |
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ॥
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ॥
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति |
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥

१९:३०, २३ जनवरी २००६ इत्यस्य संस्करणं

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम । न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥ एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम । सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥ अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ॥ चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन । यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ॥ हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः । अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ॥ इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत । रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ॥ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन । सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ॥ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम । सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ॥ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत । वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ॥ शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम । आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ॥ उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः । अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ॥ सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः । अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ॥ सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत । शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ॥ दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति । अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६१&oldid=5297" इत्यस्माद् प्रतिप्राप्तम्