"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१७:१९, २३ जुलै २००५ इत्यस्य संस्करणं

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम | न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम || एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम | सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ || अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः | धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि || चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन | यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे || हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः | अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत || इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत | रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन || निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन | सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन || इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम | सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै || आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत | वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत || शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम | आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः || उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः | अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ || सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः | अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन || सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत | शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत || दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति | अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६१&oldid=5295" इत्यस्माद् प्रतिप्राप्तम्