"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः
उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने
पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः
अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥

</pre>
</pre>
</div>
</div>

१६:०४, १९ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१४७


कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥१॥
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥३॥
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन ।
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥४॥
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४७&oldid=5187" इत्यस्माद् प्रतिप्राप्तम्