"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ॥
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ॥
पङ्क्तिः ९: पङ्क्तिः १३:
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन ।
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन ।
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
</pre>
</div>

१०:०४, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१४७


कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः । 
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ॥ 
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः । 
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने ॥ 
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन । 
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ॥ 
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन । 
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः ॥ 
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन । 
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४७&oldid=5185" इत्यस्माद् प्रतिप्राप्तम्