"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते ।
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते ।
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥
पङ्क्तिः ९: पङ्क्तिः १३:
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि ।
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि ।
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥
</pre>
</div>

१०:०४, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१४५


तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते । 
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥ 
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत । 
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ॥ 
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे । 
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ॥ 
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः । 
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ॥ 
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि । 
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४५&oldid=5168" इत्यस्माद् प्रतिप्राप्तम्