"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते |
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत |
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ॥
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ॥
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे |
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ॥
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ॥
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः |
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ॥
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ॥
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि |
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥

१९:३०, २३ जनवरी २००६ इत्यस्य संस्करणं

तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते । तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥ तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत । न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ॥ तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे । पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ॥ उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः । अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ॥ स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि । वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४५&oldid=5167" इत्यस्माद् प्रतिप्राप्तम्