"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१६:४६, २३ जुलै २००५ इत्यस्य संस्करणं

तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते | तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः || तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत | न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः || तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे | पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः || उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः | अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम || स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि | वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४५&oldid=5165" इत्यस्माद् प्रतिप्राप्तम्