"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि |
बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ॥
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ॥
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु |
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः |
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति |
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ॥
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ॥
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे |
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ॥
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ॥
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते |
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ॥
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ॥
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः |
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ॥
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ॥
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते |
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ॥
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ॥
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः |
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ॥
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ॥
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि |
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ॥
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ॥
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम |
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ॥
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः |
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ॥
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ॥
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः |
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ॥
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ॥

१९:३०, २३ जनवरी २००६ इत्यस्य संस्करणं

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ॥ पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु । तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः । यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥ पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ॥ आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे । अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ॥ आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते । देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ॥ वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः । तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ॥ रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते । आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ॥ तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ॥ तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि । तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ॥ अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम । रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ॥ उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः । स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ॥ अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः । अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४१&oldid=5135" इत्यस्माद् प्रतिप्राप्तम्