"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१६:४२, २३ जुलै २००५ इत्यस्य संस्करणं

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे | यद ध कराणा विवस्वति नाभा संदायि नव्यसी | अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः || यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना | युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम || धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः || युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः | युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा | परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये || अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु | अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये | पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः || शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम | मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन || वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः | ते तवा मन्दन्तु दावने महे चित्राय राधसे | गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि || ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः | यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन | वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा || मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः | यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम | अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम || दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः | तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः | तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा || होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः | जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना | अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः || ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ | अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३९&oldid=5117" इत्यस्माद् प्रतिप्राप्तम्