"महाभारतम्-02-सभापर्व-001" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Bot: adding required templates
महाभारतम्/सभापर्व using AWB
पङ्क्तिः १३: पङ्क्तिः १३:
कृष्णाज्ञय मयेन सभानिर्माणारम्भः।। 3।।
कृष्णाज्ञय मयेन सभानिर्माणारम्भः।। 3।।
<table>
<table>
<tr><td>
<tr><td><p> <B>।। श्रीवेदव्यासाय नमः।।</B> <td> 2-1-1x </p></tr>

'''।। श्रीवेदव्यासाय नमः।।''' <td> 2-1-1x

</tr>
<tr><td>
<tr><td><p> `नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।<BR>देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्।। <td> 2-1-1a<BR>2-1-1b </p></tr>


`नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।<BR>देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्।। <td> 2-1-1a<BR>2-1-1b
<tr><td><p> <B>जनमेजय उवाच। </B> <td> 2-1-2x </p></tr>

</tr>

<tr><td>

'''जनमेजय उवाच। ''' <td> 2-1-2x

</tr>
<tr><td>
<tr><td><p> अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।<BR>किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ।। <td> 2-1-2a<BR>2-1-2b </p></tr>


अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।<BR>किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ।। <td> 2-1-2a<BR>2-1-2b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-3x </p></tr>

</tr>

<tr><td>

'''वैशम्पायन उवाच।''' <td> 2-1-3x

</tr>
<tr><td>
<tr><td><p> शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।<BR>मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः।। <td> 2-1-3a<BR>2-1-3b </p></tr>

शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।<BR>मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः।। <td> 2-1-3a<BR>2-1-3b

</tr>
<tr><td>
<tr><td><p> गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।<BR>दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि।। <td> 2-1-4a<BR>2-1-4b </p></tr>

गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।<BR>दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि।। <td> 2-1-4a<BR>2-1-4b

</tr>
<tr><td>
<tr><td><p> रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।<BR>एतानि पावकात्प्राप्य मुदा परमया युतः।<BR>तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'।। <td> 2-1-5a<BR>2-1-5b<BR>2-1-5c </p></tr>

रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।<BR>एतानि पावकात्प्राप्य मुदा परमया युतः।<BR>तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'।। <td> 2-1-5a<BR>2-1-5b<BR>2-1-5c

</tr>
<tr><td>
<tr><td><p> ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।<BR>`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'।। <td> 2-1-6a<BR>2-1-6b </p></tr>

<tr><td><p> <b>मय उवाच।<b> <td> 2-1-7x </p></tr>
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।<BR>`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'।। <td> 2-1-6a<BR>2-1-6b

</tr>
<tr><td>

<b>मय उवाच।<b> <td> 2-1-7x

</tr>
<tr><td>
<tr><td><p> प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः।<BR>अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः।। <td> 2-1-7a<BR>2-1-7x <BR>2-1-7b </p></tr>

प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः।<BR>अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः।। <td> 2-1-7a<BR>2-1-7x <BR>2-1-7b

</tr>
<tr><td>
<tr><td><p> त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।<BR>`अहं हि विश्वकर्मा वै असुराणां परन्तप।। <td> 2-1-8a<BR>2-1-8b </p></tr>
<tr><td><p> तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्।। <td> 2-1-9a </p></tr>


त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।<BR>`अहं हि विश्वकर्मा वै असुराणां परन्तप।। <td> 2-1-8a<BR>2-1-8b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-10x </p></tr>

</tr>
<tr><td>

तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्।। <td> 2-1-9a

</tr>

<tr><td>

'''वैशम्पायन उवाच।''' <td> 2-1-10x

</tr>
<tr><td>
<tr><td><p> एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।<BR>ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'।। <td> 2-1-10a<BR>2-1-10b </p></tr>

एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।<BR>ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'।। <td> 2-1-10a<BR>2-1-10b

</tr>
<tr><td>
<tr><td><p> कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।<BR>प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते।। <td> 2-1-11a<BR>2-1-11b </p></tr>

<tr><td><p><B>मय उवाच।</B> <td> 2-1-12x </p></tr>
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।<BR>प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते।। <td> 2-1-11a<BR>2-1-11b

</tr>
<tr><td>

'''मय उवाच।''' <td> 2-1-12x

</tr>
<tr><td>
<tr><td><p> प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'।<BR>युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ।। <td> 2-1-12a<BR>2-1-12b </p></tr>

प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'।<BR>युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ।। <td> 2-1-12a<BR>2-1-12b

</tr>
<tr><td>
<tr><td><p> प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।<BR>अहं हि विश्वकर्मा वै दानवानां महाकविः।। <td> 2-1-13a<BR>2-1-13b </p></tr>

प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।<BR>अहं हि विश्वकर्मा वै दानवानां महाकविः।। <td> 2-1-13a<BR>2-1-13b

</tr>
<tr><td>
<tr><td><p> `सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।<BR>`दानवानां पुरा पार्थ प्रासादा हि मया कृताः।। <td> 2-1-14a<BR>2-1-14b </p></tr>

`सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।<BR>`दानवानां पुरा पार्थ प्रासादा हि मया कृताः।। <td> 2-1-14a<BR>2-1-14b

</tr>
<tr><td>
<tr><td><p> रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।<BR>उद्यानानि च रम्याणि सरांसि विविधानि च।। <td> 2-1-15a<BR>2-1-15b </p></tr>

रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।<BR>उद्यानानि च रम्याणि सरांसि विविधानि च।। <td> 2-1-15a<BR>2-1-15b

</tr>
<tr><td>
<tr><td><p> विचित्राणि च वस्त्राणि कामगानि रथानि च।<BR>नगराणि विशालानि साट्टप्राकारवन्ति च।। <td> 2-1-16a<BR>2-1-16b </p></tr>

विचित्राणि च वस्त्राणि कामगानि रथानि च।<BR>नगराणि विशालानि साट्टप्राकारवन्ति च।। <td> 2-1-16a<BR>2-1-16b

</tr>
<tr><td>
<tr><td><p> वाहनानि च मुख्यानि विचित्राणि सहस्रशः।<BR>बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।<BR>एते कृता मया तस्मादिच्छामि फल्गुन'।। <td> 2-1-17a<BR>2-1-17b<BR>2-1-17c </p></tr>


वाहनानि च मुख्यानि विचित्राणि सहस्रशः।<BR>बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।<BR>एते कृता मया तस्मादिच्छामि फल्गुन'।। <td> 2-1-17a<BR>2-1-17b<BR>2-1-17c
<tr><td><p> <B>अर्जुन उवाच।</B> <td> 2-1-18x </p></tr>

</tr>

<tr><td>

'''अर्जुन उवाच।''' <td> 2-1-18x

</tr>
<tr><td>
<tr><td><p> प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।<BR>एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया।। <td> 2-1-18a<BR>2-1-18b </p></tr>

प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।<BR>एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया।। <td> 2-1-18a<BR>2-1-18b

</tr>
<tr><td>
<tr><td><p> न चापि तव सङ्कल्पं मोघमिच्छामि दानव।<BR>कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि।। <td> 2-1-19a<BR>2-1-19b </p></tr>


न चापि तव सङ्कल्पं मोघमिच्छामि दानव।<BR>कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि।। <td> 2-1-19a<BR>2-1-19b
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-20x </p></tr>

</tr>

<tr><td>

'''वैशम्पायन उवाच।''' <td> 2-1-20x

</tr>
<tr><td>
<tr><td><p> चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।<BR>मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति।। <td> 2-1-20a<BR>2-1-20b </p></tr>

चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।<BR>मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति।। <td> 2-1-20a<BR>2-1-20b

</tr>
<tr><td>
<tr><td><p> ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।<BR>चोदयामास तं कृष्णः सभा वै क्रियतामिति।। <td> 2-1-21a<BR>2-1-21b </p></tr>

ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।<BR>चोदयामास तं कृष्णः सभा वै क्रियतामिति।। <td> 2-1-21a<BR>2-1-21b

</tr>
<tr><td>
<tr><td><p> यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।<BR>धर्मराजस्य दयितां यादृशीमिह मन्यसे।। <td> 2-1-22a<BR>2-1-22b </p></tr>

यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।<BR>धर्मराजस्य दयितां यादृशीमिह मन्यसे।। <td> 2-1-22a<BR>2-1-22b

</tr>
<tr><td>
<tr><td><p> यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।<BR>मनुष्यलोके सकले तादृशीं कुरु वै सभाम्।। <td> 2-1-23a<BR>2-1-23b </p></tr>

यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।<BR>मनुष्यलोके सकले तादृशीं कुरु वै सभाम्।। <td> 2-1-23a<BR>2-1-23b

</tr>
<tr><td>
<tr><td><p> यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।<BR>आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्।। <td> 2-1-24a<BR>2-1-24b </p></tr>

यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।<BR>आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्।। <td> 2-1-24a<BR>2-1-24b

</tr>

<tr><td>

'''वैशम्पायन उवाच।''' <td> 2-1-25x


</tr>
<tr><td><p> <B>वैशम्पायन उवाच।</B> <td> 2-1-25x </p></tr>
<tr><td>
<tr><td><p> प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।<BR>विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्।। <td> 2-1-25a<BR>2-1-25b </p></tr>

प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।<BR>विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्।। <td> 2-1-25a<BR>2-1-25b

</tr>
<tr><td>
<tr><td><p> ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।<BR>सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्।। <td> 2-1-26a<BR>2-1-26b </p></tr>

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।<BR>सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्।। <td> 2-1-26a<BR>2-1-26b

</tr>
<tr><td>
<tr><td><p> तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। <BR>स तु तां प्रतिजग्राह मयः सत्कृत्य भारत।। <td> 2-1-27a<BR>2-1-27b </p></tr>

तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। <BR>स तु तां प्रतिजग्राह मयः सत्कृत्य भारत।। <td> 2-1-27a<BR>2-1-27b

</tr>
<tr><td>
<tr><td><p> स पूर्वदेवचरितं तदा तत्र विशाम्पते।<BR>कथयामास दैतेयः पाण्डुपुत्रेषु भारत।। <td> 2-1-28a<BR>2-1-28b </p></tr>

स पूर्वदेवचरितं तदा तत्र विशाम्पते।<BR>कथयामास दैतेयः पाण्डुपुत्रेषु भारत।। <td> 2-1-28a<BR>2-1-28b

</tr>
<tr><td>
<tr><td><p> स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।<BR>सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्।। <td> 2-1-29a<BR>2-1-29b </p></tr>

स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।<BR>सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्।। <td> 2-1-29a<BR>2-1-29b

</tr>
<tr><td>
<tr><td><p> अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।<BR>पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः।। <td> 2-1-30a<BR>2-1-30b<BR>

<tr><td><p> तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।<BR>धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्।।<td> 2-1-31a<BR>2-1-31b </p></tr>
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।<BR>पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः।। <td> 2-1-30a<BR>2-1-30b<BR>
<tr><td>

तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।<BR>धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्।।<td> 2-1-31a<BR>2-1-31b

</tr>
<tr><td>
<tr><td><p> सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।<BR> दशकिष्कुसहस्रां तां मापयामास सर्वतः।। <td> 2-1-31a<BR>2-1-32b</p></tr>


सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।<BR> दशकिष्कुसहस्रां तां मापयामास सर्वतः।। <td> 2-1-31a<BR>2-1-32b
<tr><td><p> ।। इति श्रीमन्महाभारते सभापर्वणि <br>मन्त्रपर्वणि प्रथमोऽध्यायः।। 1।। </p></tr><td></table>2-1-1 सभाo ।। 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ।।

</tr>

<tr><td>

।। इति श्रीमन्महाभारते सभापर्वणि <br>मन्त्रपर्वणि प्रथमोऽध्यायः।। 1।।

</tr><td></table>2-1-1 सभाo ।। 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ।।
{{footer
{{footer
| previous = [[महाभारतम्-02-सभापर्व|सभापर्व]]
| previous = [[महाभारतम्-02-सभापर्व|सभापर्व]]
| next = [[महाभारतम्-02-सभापर्व-002|सभापर्व-002]]
| next = [[महाभारतम्-02-सभापर्व-002|सभापर्व-002]]
}}
}}

[[वर्गः:महाभारतम्/सभापर्व]]

०६:२१, २० जनवरी २०१६ इत्यस्य संस्करणं

← सभापर्व महाभारतम्
द्वितीयपर्व
महाभारतम्-02-सभापर्व-001
वेदव्यासः
सभापर्व-002 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

मयस्यार्जुनम्प्रति प्रत्युपकारप्रार्थना।। 1।।
कृष्णे उपकृते अहमुपकृत मयम्प्रति अर्जुनस्योक्तिः।। 2।।
कृष्णाज्ञय मयेन सभानिर्माणारम्भः।। 3।।

।। श्रीवेदव्यासाय नमः।। 2-1-1x
`नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्।।
2-1-1a
2-1-1b
जनमेजय उवाच। 2-1-2x
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ।।
2-1-2a
2-1-2b
वैशम्पायन उवाच। 2-1-3x
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः।।
2-1-3a
2-1-3b
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि।।
2-1-4a
2-1-4b
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।
एतानि पावकात्प्राप्य मुदा परमया युतः।
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'।।
2-1-5a
2-1-5b
2-1-5c
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।
`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'।।
2-1-6a
2-1-6b
मय उवाच। 2-1-7x
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः।
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः।।
2-1-7a
2-1-7x
2-1-7b
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।
`अहं हि विश्वकर्मा वै असुराणां परन्तप।।
2-1-8a
2-1-8b
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्।। 2-1-9a
वैशम्पायन उवाच। 2-1-10x
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'।।
2-1-10a
2-1-10b
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते।।
2-1-11a
2-1-11b
मय उवाच। 2-1-12x
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'।
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ।।
2-1-12a
2-1-12b
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।
अहं हि विश्वकर्मा वै दानवानां महाकविः।।
2-1-13a
2-1-13b
`सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।
`दानवानां पुरा पार्थ प्रासादा हि मया कृताः।।
2-1-14a
2-1-14b
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।
उद्यानानि च रम्याणि सरांसि विविधानि च।।
2-1-15a
2-1-15b
विचित्राणि च वस्त्राणि कामगानि रथानि च।
नगराणि विशालानि साट्टप्राकारवन्ति च।।
2-1-16a
2-1-16b
वाहनानि च मुख्यानि विचित्राणि सहस्रशः।
बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।
एते कृता मया तस्मादिच्छामि फल्गुन'।।
2-1-17a
2-1-17b
2-1-17c
अर्जुन उवाच। 2-1-18x
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया।।
2-1-18a
2-1-18b
न चापि तव सङ्कल्पं मोघमिच्छामि दानव।
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि।।
2-1-19a
2-1-19b
वैशम्पायन उवाच। 2-1-20x
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति।।
2-1-20a
2-1-20b
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।
चोदयामास तं कृष्णः सभा वै क्रियतामिति।।
2-1-21a
2-1-21b
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।
धर्मराजस्य दयितां यादृशीमिह मन्यसे।।
2-1-22a
2-1-22b
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।
मनुष्यलोके सकले तादृशीं कुरु वै सभाम्।।
2-1-23a
2-1-23b
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्।।
2-1-24a
2-1-24b
वैशम्पायन उवाच। 2-1-25x
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्।।
2-1-25a
2-1-25b
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्।।
2-1-26a
2-1-26b
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा।
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत।।
2-1-27a
2-1-27b
स पूर्वदेवचरितं तदा तत्र विशाम्पते।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत।।
2-1-28a
2-1-28b
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्।।
2-1-29a
2-1-29b
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः।।
2-1-30a
2-1-30b
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्।।
2-1-31a
2-1-31b
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।
दशकिष्कुसहस्रां तां मापयामास सर्वतः।।
2-1-31a
2-1-32b

।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि प्रथमोऽध्यायः।। 1।।

2-1-1 सभाo ।। 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ।।

सभापर्व पुटाग्रे अल्लिखितम्। सभापर्व-002
"https://sa.wikisource.org/w/index.php?title=महाभारतम्-02-सभापर्व-001&oldid=49918" इत्यस्माद् प्रतिप्राप्तम्